B 512-17 Vīracintāmaṇi

Manuscript culture infobox

Filmed in: B 512/17
Title: Vīracintāmaṇi
Dimensions: 23 x 10.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 2/131
Remarks:


Reel No. B 512/17

Inventory No. 106044

Title Vīraciṃtāmaṇi

Remarks ascribed to Dhanurveda

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.0 x 10.5 cm

Binding Hole(s)

Folios 8

Lines per Folio 10–11

Foliation figures in both margins on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/131

Manuscript Features

The missing folio 1.

Excerpts

Beginning

tarpa[ṇa]dānahomābhyāṃ surān vedavidhānataḥ

brāhmaṇān bhojayet tatra kumārī cāpy anekaśaḥ


tāpasān arcayed bhaktyā ye cānye śivayoginaḥ

annapānādibhiś caiva vastrālaṃkārabhūṣaṇaiḥ


gaṃḍhamālyair vicitraiś ca guruṃ tatra prapūjayet

kṛtopavāsaśiṣyas tu vṛtājinaparigrahaḥ


baddhāṃjalipuṭas tatrācayed guguruto dhanuḥ

aṃganyāsaṃ tataḥ kāryaṃ śivoktaṃ siddhim i[ch]chatā


ācāryeṇa ca śiṣyasya pāpaghnaṃ vighnanāśanaṃ

śikhāsthāne nyased īśaṃ bāhuyugne ca keśavaṃ (fol. 2r1–4)


End

saṃsṛtya mahaṭīṃ senāṃ caturaṃgāṃ mahīpatiḥ

vyūhayitvāgrataḥ śūrāḥ sthāpayej jayalipsayā


alpayā vā mahatvā vā senāyām iti niścayaḥ

harṣo yodhvagaṇasyaiko jayalakṣaṇa ucyate


anvenaṃ vāyavo vāṃti pṛṣṭe hātur vayāṃsi ca

atuplavaṃte meghāś ca yatas tasya raṇe jayaḥ


apūrṇe naiva marttavyaṃ saṃpūrṇenaiva jīvati

tasmād dhairyaṃ vidhātavyaṃ haṃtavyā paravāhinī


jite lakṣmīr mṛte svargaḥ kīrttiś ca dharaṇītale (fol. 9v1–4)


Colophon

iti yuddhavidhiḥ iti vīraciṃtāmaṇināmno dhanurvedasya pari[c]chedā ❁ (fol. 9v4–5)

Microfilm Details

Reel No. B 512/17

Date of Filming 12-08-1973

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 19-09-2011

Bibliography