B 512-17 Vīracintāmaṇi
Manuscript culture infobox
Filmed in: B 512/17
Title: Vīracintāmaṇi
Dimensions: 23 x 10.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 2/131
Remarks:
Reel No. B 512/17
Inventory No. 106044
Title Vīraciṃtāmaṇi
Remarks ascribed to Dhanurveda
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 23.0 x 10.5 cm
Binding Hole(s)
Folios 8
Lines per Folio 10–11
Foliation figures in both margins on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 2/131
Manuscript Features
The missing folio 1.
Excerpts
Beginning
tarpa[ṇa]dānahomābhyāṃ surān vedavidhānataḥ
brāhmaṇān bhojayet tatra kumārī cāpy anekaśaḥ
tāpasān arcayed bhaktyā ye cānye śivayoginaḥ
annapānādibhiś caiva vastrālaṃkārabhūṣaṇaiḥ
gaṃḍhamālyair vicitraiś ca guruṃ tatra prapūjayet
kṛtopavāsaśiṣyas tu vṛtājinaparigrahaḥ
baddhāṃjalipuṭas tatrācayed guguruto dhanuḥ
aṃganyāsaṃ tataḥ kāryaṃ śivoktaṃ siddhim i[ch]chatā
ācāryeṇa ca śiṣyasya pāpaghnaṃ vighnanāśanaṃ
śikhāsthāne nyased īśaṃ bāhuyugne ca keśavaṃ (fol. 2r1–4)
End
saṃsṛtya mahaṭīṃ senāṃ caturaṃgāṃ mahīpatiḥ
vyūhayitvāgrataḥ śūrāḥ sthāpayej jayalipsayā
alpayā vā mahatvā vā senāyām iti niścayaḥ
harṣo yodhvagaṇasyaiko jayalakṣaṇa ucyate
anvenaṃ vāyavo vāṃti pṛṣṭe hātur vayāṃsi ca
atuplavaṃte meghāś ca yatas tasya raṇe jayaḥ
apūrṇe naiva marttavyaṃ saṃpūrṇenaiva jīvati
tasmād dhairyaṃ vidhātavyaṃ haṃtavyā paravāhinī
jite lakṣmīr mṛte svargaḥ kīrttiś ca dharaṇītale (fol. 9v1–4)
Colophon
iti yuddhavidhiḥ iti vīraciṃtāmaṇināmno dhanurvedasya pari[c]chedā ❁ (fol. 9v4–5)
Microfilm Details
Reel No. B 512/17
Date of Filming 12-08-1973
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 19-09-2011
Bibliography